S.4.1.69 (S.4.1.69): kuYjabraDnaSaNKaBasmagaRalomaSawaSAkaSuRqASuBaskandaskamBaviSAByaH PyaY

{p}ARini:

{k}Atantra

K.2.6.3: kuYjAderAyanaR smftaH

{c}Andra

n/a

{j}Enendra

J.3.1.87: vfdDe kuYjAdiByo YPaH

{s}Arasvata

S.4.1.69 (S.4.1.69): kuYjabraDnaSaNKaBasmagaRalomaSawaSAkaSuRqASuBaskandaskamBaviSAByaH PyaY

View data

{p}ataYjali:

{k}Atantra

n/a

{c}Andra

C.2.4.33: kuYjAdiByaH PyaY

{j}Enendra

J.3.1.87: vfdDe kuYjAdiByo YPaH

{s}Arasvata

S.4.1.69 (S.4.1.69): kuYjabraDnaSaNKaBasmagaRalomaSawaSAkaSuRqASuBaskandaskamBaviSAByaH PyaY

View data

{k}Atantra

n/a

{c}Andra

C.2.4.33: kuYjAdiByaH PyaY

C.2.4.34: strIbahuzu Pak

{j}Enendra

n/a

{s}Arasvata

S.4.1.69 (S.4.1.69): kuYjabraDnaSaNKaBasmagaRalomaSawaSAkaSuRqASuBaskandaskamBaviSAByaH PyaY

S.4.1.70 (S.4.1.70): strIbahuzu Pak

View data

{k}Atantra:

{p}ARini

A.4.1.98: gotre kuYjAdiByaS cPaY

A.7.1.2: AyaneyInIyiyaH PaQaKaCaGAM pratyayAdInAm

{c}Andra

C.5.4.2: AyaneyInIyiyaH PaQaKaCaGAM zPAdyAdInAm

{j}Enendra

J.3.1.87: vfdDe kuYjAdiByo YPaH

J.5.1.2: AyaneyInIyiyaH PaQaKaCaGAM tyAdInAm

{s}Arasvata

S.4.1.69 (S.4.1.69): kuYjabraDnaSaNKaBasmagaRalomaSawaSAkaSuRqASuBaskandaskamBaviSAByaH PyaY

S.6.4.2 (S.6.4.2): AyaneyInIyiyaH PaQaKaCaGAM tadDitAdInAm

View data

{c}Andra:

{p}ARini

n/a

{p}ataYjali

A.4.1.98-Bh.II.253.8-10, 253.14-15, 254.1-3: kimarTaH cakAraH. svarArTaH. citaH antaH undAttaH Bavati iti antodAttatvam yaTA syAt. aTa YakAraH kimarTaH. YakAraH vfdDyarTaH. YRiti iti vfdDiH yaTA syAt....cakAre ca idAnIm viSezaRArTe kriyamARe avaSyam vfdDyarTaH anyaH anubanDaH kartavyaH. saH ca YakAraH eva kartavyaH sUtraBedaH mA BUt iti...kim punaH atra svarArTena cakAreRa anubanDena yAvatA cPaYantAt YyaH viDIyate. tatra Yniti iti AdyudAttatvena Bavitavyam. na etat asti. bahuzu lope kfte antodAttatvam yaTA syAt. kOYcAyanAH iti.

A.4.1.98-Bh.II.254.4-8: iha kecit dvyekayoH PyaYam vidaDati bahuzu ca Pakam kecit cPaYantAt Yyam. kim atra nyAyyam. Yyavacanam eva nyAyyam. dvyekayoH hi PyaYi sati bahuzu ca Paki krOYjAyanAnAm apatyam mARavakaH kOYjAyanyaH kOYjAyanyO kena yaSabdaH SrUyeta. dvyekayoH iti ucyamAnaH na prApnoti. iha kOYjAyanasya apatyam bahavaH mARavakAH kOYjAyanAH kena ya SabdaH na SrUyeta. dvyekayoH iti ucyamAnaH prApnoti.

{k}Atantra

n/a

{j}Enendra

J.3.1.87: vfdDe kuYjAdiByo YPaH

{s}Arasvata

S.4.1.69 (S.4.1.69): kuYjabraDnaSaNKaBasmagaRalomaSawaSAkaSuRqASuBaskandaskamBaviSAByaH PyaY

S.4.1.70 (S.4.1.70): strIbahuzu Pak

View data

{j}Enendra:

{p}ARini

A.4.1.98: gotre kuYjAdiByaS cPaY

{p}ataYjali

A.4.1.98-Bh.II.253.8-10, 253.14-15, 254.1-3: kimarTaH cakAraH. svarArTaH. citaH antaH undAttaH Bavati iti antodAttatvam yaTA syAt. aTa YakAraH kimarTaH. YakAraH vfdDyarTaH. YRiti iti vfdDiH yaTA syAt....cakAre ca idAnIm viSezaRArTe kriyamARe avaSyam vfdDyarTaH anyaH anubanDaH kartavyaH. saH ca YakAraH eva kartavyaH sUtraBedaH mA BUt iti...kim punaH atra svarArTena cakAreRa anubanDena yAvatA cPaYantAt YyaH viDIyate. tatra Yniti iti AdyudAttatvena Bavitavyam. na etat asti. bahuzu lope kfte antodAttatvam yaTA syAt. kOYcAyanAH iti.

{k}Atantra

K.2.6.3: kuYjAderAyanaR smftaH

{c}Andra

C.2.4.33: kuYjAdiByaH PyaY

{s}Arasvata

S.4.1.69 (S.4.1.69): kuYjabraDnaSaNKaBasmagaRalomaSawaSAkaSuRqASuBaskandaskamBaviSAByaH PyaY

View data